वांछित मन्त्र चुनें

परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति । अ॒भि वाणी॒ॠषी॑णां स॒प्त नू॑षत ॥

अंग्रेज़ी लिप्यंतरण

pari kośam madhuścutam avyaye vāre arṣati | abhi vāṇīr ṛṣīṇāṁ sapta nūṣata ||

पद पाठ

परि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ । अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥ ९.१०३.३

ऋग्वेद » मण्डल:9» सूक्त:103» मन्त्र:3 | अष्टक:7» अध्याय:5» वर्ग:6» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मधुश्चुतम्) जो प्रेमरूपी माधुर्य्य का स्रोत (कोशम्) अन्तःकरण है (अव्यये) रक्षायुक्त (वारे) वरणीय जो स्थिर है, उसमें (परि, अर्षति) परमात्मा प्राप्त होता है और (वाणीः, अभि) भक्ति को लक्ष्य रखकर (ऋषीणाम्, सप्त) जो ज्ञानोन्द्रियों के सप्त छिद्र हैं, उनको (नूषत) विभूषित करता है ॥३॥
भावार्थभाषाः - परमात्मा उपासक की ज्ञानेन्द्रियों को निर्मल करके उनमें शुद्ध ज्ञान प्रकाशित करता है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मधुश्चुतम्)  प्रेमरूपमाधुर्यस्रोतः (कोशम्) अन्तःकरणं (अव्यये, वारे) रक्षायुक्तं  वरणीयं च तत्र परमात्मा  (पर्यर्षति)  विराजते (वाणीः, अभि)  भक्तिमभिलक्ष्य (ऋषीणाम्, सप्त) ज्ञानेन्द्रियाणां सप्तछिद्रान् (नूषत) अलङ्करोति ॥३॥